Kedves Gyerekek!
Már Caitanya Mahaprabhu megjelenésének ünnepére készülve az alábbi dalt kezdtük el tanulni.
(1)
kali-kukkura kadana yadi cāo (he)
kali-yuga pāvana, kali-bhaya-nāśana,
śrī śacī-nandana gāo (he)
(2)
gadādhara-mādana, nitā’yera prāṇa-dhana,
advaitera prapūjita gorā
nimāñi viśvambhara, śrīnivāsa-īśvara,
bhakata-samūha-cita-corā
(3)
nadīyā-śaśadhara, māyāpura-īśvara,
nāma-pravartana sura
gṛhijana-śikṣaka, nyāsikula-nāyaka,
mādhava rādhābhāva-pūra
(4)
sārvabhauma-śodhana, gajapati-tāraṇa,
rāmānanda-poṣaṇa vīra
rūpānanda-vardhana, sanātana-pālana,
hari-dāsa-modana dhīra
(5)
vraja-rasa-bhāvana, duṣṭamata-śātana,
kapaṭī-vighātana kāma
śuddha bhakta-pālana, śuṣka-jñāna-tāḍana,
chala-bhakti-dūṣaṇa rāma